रविवार, 28 जनवरी 2024

।।सरस्वती स्तोत्र।।


।।सरस्वती स्तोत्र Saraswati Stotra 1।।
रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम्।
मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम्॥१॥
शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम् ।
बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम् ॥२॥

कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम्।
प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम्॥३॥
भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम्।
विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम्॥४॥
मतिहीनजनाश्रयपादमिदं सकलागमभाषितभिन्नपदम्।
परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम्॥५॥
परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम्।
_|||
सुरयोषितसेवितपादतलं तव नौमि सरस्वति पादयुगम्॥६॥

सुरमौलिमणिद्युतिशुभ्रकरं विषयादिमहाभयवर्णहरम्।
निजकान्तिविलोपितचन्द्रशिवं तव नौमि सरस्वति पादयुगम्॥७॥
गुणनैककुलं स्थितिभीतपदं गुणगौरवगर्वितसत्यपदम्।
कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगम् ॥८॥"
।।सरस्वती स्तोत्र Saraswati Stotra 2।।
या कुन्देन्दुतुषारहारधवला
या शुभ्रवस्त्रान्विता
या वीणावरदण्डमण्डितकरा
या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकर
प्रभृतिभिर्देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती
 नि:शेषजाड्यापहा ।।1।।
आशासु राशीभवदंगवल्ली
भासैव दासीकृतदुग्धसिन्धुम ।
मन्दस्मितैर्निन्दितशारदेन्दुं
वन्देsरविन्दासनसुन्दरि त्वाम ।।2।।
शारदा शारदाम्भोज
वदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं
सन्निधिं सन्निधिं क्रियात ।।3।।
सरस्वतीं च तां नौमि
वागधिष्ठातृदेवताम ।
देवत्वं प्रतिपद्यन्ते
यदनुग्रहतो जना: ।।4।।
पातु नो निकषग्रावा
मतिहेम्न: सरस्वती ।
प्राज्ञेतरपरिच्छेदं
वचसैव करोति या ।।5।।
शुक्लां ब्रह्मविचारसारपरमा
माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां 
जाड्यान्धकारापहाम ।
हस्ते स्फाटिकमालिकां
च दधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं
 बुद्धिप्रदां शारदाम ।।6।।
वीणाधरे विपुलमंगलदानशीले, 
भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये ।
कीर्तिप्रदेsखिलमनोरथदे महार्हे, 
विद्याप्रदायिनि सरस्वति नौमि नित्यम ।।7।।
श्वेताब्जपूर्णविमलासनसंस्थिते हे, श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञसितपंकजमंजुलास्ये,
विद्याप्रदायिनि सरस्वति नौमि नित्यम ।।8।।
मातस्त्वदीयपदपंकजभक्तियुक्ता,
ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण, भूवह्निवायुगगनाम्बुविनिर्मितेन ।।9।।
मोहान्धकारभरिते ह्रदये मदीये,
मात: सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभि:, 
शीघ्रं विनाशय मनोगतमन्धकारम ।।10।।
ब्रह्मा जगत सृजति पालयतीन्दिरेश:, 
शम्भुर्विनाशयति देवि तव प्रभावै: ।
न स्यात्कृपा यदि तव प्रकटप्रभावे,
न स्यु: कथंचिदपि ते निजकार्यदक्षा: ।।11।।
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी
तुष्टि: प्रभा धृति: ।
एताभि: पाहि तनुभिरष्टा
भिर्मां सरस्वति ।।12।।
सरस्वत्यै नमो नित्यं 
भद्रकाल्यै नमो नम: ।
वेदवेदान्तवेदांग
विद्यास्थानेभ्य: एव च ।।13।।
सरस्वति महाभागे 
विद्ये कमललोचने ।
विद्यारुपे विशालाक्षि
 विद्यां देहि नमोsस्तु ते ।।14।।
यदक्षरं पदं भ्रष्टं 
मात्राहीनं च यद्भवेत ।
तत्सर्वं क्षम्यतां देवि
 प्रसीद परमेश्वरि ।।15।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें