गुरुवार, 4 जुलाई 2024

सद्गुरुके लक्षण

उत्तम सद्गुरुके लक्षण शिवजीने पार्वतीजीसे ये कहे हैं—
'सद्गुरुः परमेशानि शुद्धवेषो मनोहरः । 
सर्वलक्षणसम्पन्नः सर्वावयवशोभितः ॥ १ ॥ सर्वागमार्थतत्त्वज्ञः सर्वतन्त्रविधानवित् ।
लोकसम्मोहनाकारो देववत् प्रियदर्शनः ॥ २ ॥ 
सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः ।
इंगिताकारवित् प्राज्ञ ऊहापोहविचक्षणः ॥ ३ ॥
अन्तर्लक्ष्य बहिर्दृष्टिः सर्वज्ञो देशकालवित् । आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः ॥ ४ ॥
वेधको बोधकः शान्तः सर्वजीवदयाकरः ।
स्वाधीनेन्द्रियसंचारः षड्वर्गविजयप्रदः ॥ ५ ॥ अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ।
शिवविष्णुसमः साधुर्मनुभूषणभूषितः ॥ ६ ॥
निर्ममो नित्यसंतुष्टः स्वतन्त्रोऽनन्तशक्तिमान्। सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्ववाक् ॥ ७ ॥
नित्ये नैमित्तिकेऽकाम्ये रतः कर्मण्यनिन्दिते।
रागद्वेषभयक्लेशदम्भाहंकारवर्जितः ॥ ८ ॥ स्वविद्यानुष्ठानरतो धर्मज्ञानार्थदर्शकः ।
यदृच्छालाभसंतुष्टो गुणदोषविभेदकः ॥ ९ ॥ स्त्रीधनादिष्वनासक्तोऽसंगो व्यसनादिषु। सर्वाहंभावसन्तुष्टो निर्द्वन्द्वो नियतव्रतः ॥ १० ॥
ह्यलोलुपो ह्यसङ्गश्च पक्षपाती विचक्षणः । 
निःसंगो निर्विकल्पश्च निर्णीतात्मातिधार्मिकः ।११ । तुल्यनिन्दास्तुतिमनी निरपेक्षो नियामकः । 
इत्यादि लक्षणोपेतः श्रीगुरुः कथितः प्रिये ॥ १२ ॥ ' 
ये श्लोक कुलार्णवतन्त्र के हैं। 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें